B 147-3 Śāradātilaka

Manuscript culture infobox

Filmed in: B 147/3
Title: Śāradātilaka
Dimensions: 29 x 12.5 cm x 42 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4841
Remarks: folio number uncertain;


Reel No. B 147/3

Inventory No. 62298

Title #Śabdārthacintāmaṇi

Remarks A commentary on Lakṣmaṇācārya’s (= Lakṣmaṇadeśīkendra’s) Śāradātilaka. In the Preliminary Title List, the title was given as Śāradātilaka.

Author Premanidhi Panta

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, available folios: *1–2, *3–*27 and 18 (*28)–42

Size 29.0 x 12.5 cm

Binding Hole(s)

Folios 52

Lines per Page 10

Foliation Numbered folios (fols. 2 and 18–42): figures on the verso, in the upper left-hand margin under the abbreviation śabdā. ciṃ. or śa. ciṃ. and in the lower right-hand margin under the word rāmaḥ Unnumbered folios (all others): the word rāmaḥ is written in the lower right-hand margin on the verso The numbered and unnumbered folios are written in the same hand.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/4841

Manuscript Features

On the front cover-leaf (exp. 2) is written:

sāradātilake kuṇḍamaṇḍapasya vinirṇayaḥ |

savyākhyo ʼyaṃ khanāgāgnibhūsaṃkhyaḥ ślokasaṃkhyayā 1


kādibhir daśāntaiko bhakto niśśeṣatām vrajet ||

tam brūhi rāśiṃ bījena naratattvavidāmbara 2


The folios, which are numbered 18‒42, actually should be 28‒52.

Excerpts

Beginning

|| dīkṣāyāḥ karttavyatvam uktaṃ guruśiṣyaparīkṣābhyāṃ tatreti karttavyatāviśeṣam ādarśayitum ārabhate tatāv iti athāṃgam ity uktyaivaitatprakāravirahe dīkṣāyāḥ phalaṃ na bhavatīty uktam eveti kṛtena yenetyādy anārābhyam eveti cet maivam svavyatirekaprayojyaphalavyatirekakatvasyoktāv api tatsattve tatsattvam ity anvayāṃśapradarśanāya tadbhāgakathanasyāvaśyakatvāt anvayavyatirekābhyāṃ hi kāraraṇatvaniścaya iti gīyate nanu vāstupūjādibhir aṃgaiḥ kalikāpūrvaṃ janyate taiś ca pradhānakarmmabhūtadīkṣāsahitaiḥ paramāpūrvaṃ tataḥ phalam iti siddhāṃtas tat kathaṃ yenetyādinā dīkṣāphalaṃ pratyaṃgasya kāraṇatvoktir iti cet satyaṃ (fol. *1v1–5)


End

atirātre ṣoḍaśinaṃ gṛhṇāti nātirātre ṣoḍaśinaṃ gṛhṇātītyādi(!)nāṃ parasparaviruddhārthānām api nānāvidhānāṃ śrutīnāṃ darśanād bādhaniścayābhāvena kalpanāyāṃ bādhakābhāvāt tasmād uktarītyaiva prāmāṇyam upāgatasyāpi śrutiviruddhabhāgasyānanuṣṭhānaṃ samādheyam tathāpi kvacid ekataṃtrasya padārthatātparyyārthayor aniścayād bhavaty eva parataṃtrānusaraṇam ity abhipretya sarvety uktam iti saṃkṣepaḥ || || ||

yasyodyotamatī satī guṇavatī mātā pitomāpatir

nāma premanidhīti paṃtakūlabhūḥ kūrmācalo janmabhūḥ

sūpāsyakṛtavīryyajā- /// (fol. 42v7(*52v7)–10)


Colophon

The colophon is missing.

Microfilm Details

Reel No. B 147/3

Date of Filming 02-11-1971

Exposures 56

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 13-03-2012

Bibliography