B 147-3 Śāradātilaka
Manuscript culture infobox
Filmed in: B 147/3
Title: Śāradātilaka
Dimensions: 29 x 12.5 cm x 42 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4841
Remarks: folio number uncertain;
Reel No. B 147/3
Inventory No. 62298
Title #Śabdārthacintāmaṇi
Remarks A commentary on Lakṣmaṇācārya’s (= Lakṣmaṇadeśīkendra’s) Śāradātilaka. In the Preliminary Title List, the title was given as Śāradātilaka.
Author Premanidhi Panta
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, available folios: *1–2, *3–*27 and 18 (*28)–42
Size 29.0 x 12.5 cm
Binding Hole(s)
Folios 52
Lines per Page 10
Foliation Numbered folios (fols. 2 and 18–42): figures on the verso, in the upper left-hand margin under the abbreviation śabdā. ciṃ. or śa. ciṃ. and in the lower right-hand margin under the word rāmaḥ Unnumbered folios (all others): the word rāmaḥ is written in the lower right-hand margin on the verso The numbered and unnumbered folios are written in the same hand.
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/4841
Manuscript Features
On the front cover-leaf (exp. 2) is written:
sāradātilake kuṇḍamaṇḍapasya vinirṇayaḥ |
savyākhyo ʼyaṃ khanāgāgnibhūsaṃkhyaḥ ślokasaṃkhyayā 1
kādibhir daśāntaiko bhakto niśśeṣatām vrajet ||
tam brūhi rāśiṃ bījena naratattvavidāmbara 2
The folios, which are numbered 18‒42, actually should be 28‒52.
Excerpts
Beginning
|| dīkṣāyāḥ karttavyatvam uktaṃ guruśiṣyaparīkṣābhyāṃ tatreti karttavyatāviśeṣam ādarśayitum ārabhate tatāv iti athāṃgam ity uktyaivaitatprakāravirahe dīkṣāyāḥ phalaṃ na bhavatīty uktam eveti kṛtena yenetyādy anārābhyam eveti cet maivam svavyatirekaprayojyaphalavyatirekakatvasyoktāv api tatsattve tatsattvam ity anvayāṃśapradarśanāya tadbhāgakathanasyāvaśyakatvāt anvayavyatirekābhyāṃ hi kāraraṇatvaniścaya iti gīyate nanu vāstupūjādibhir aṃgaiḥ kalikāpūrvaṃ janyate taiś ca pradhānakarmmabhūtadīkṣāsahitaiḥ paramāpūrvaṃ tataḥ phalam iti siddhāṃtas tat kathaṃ yenetyādinā dīkṣāphalaṃ pratyaṃgasya kāraṇatvoktir iti cet satyaṃ (fol. *1v1–5)
End
atirātre ṣoḍaśinaṃ gṛhṇāti nātirātre ṣoḍaśinaṃ gṛhṇātītyādi(!)nāṃ parasparaviruddhārthānām api nānāvidhānāṃ śrutīnāṃ darśanād bādhaniścayābhāvena kalpanāyāṃ bādhakābhāvāt tasmād uktarītyaiva prāmāṇyam upāgatasyāpi śrutiviruddhabhāgasyānanuṣṭhānaṃ samādheyam tathāpi kvacid ekataṃtrasya padārthatātparyyārthayor aniścayād bhavaty eva parataṃtrānusaraṇam ity abhipretya sarvety uktam iti saṃkṣepaḥ || || ||
yasyodyotamatī satī guṇavatī mātā pitomāpatir
nāma premanidhīti paṃtakūlabhūḥ kūrmācalo janmabhūḥ
sūpāsyakṛtavīryyajā- /// (fol. 42v7(*52v7)–10)
Colophon
The colophon is missing.
Microfilm Details
Reel No. B 147/3
Date of Filming 02-11-1971
Exposures 56
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 13-03-2012
Bibliography